Friday, February 22, 2013

नेति नेति

तत्त्वमस्यादिवाक्येन स्वात्मा हि प्रतिपादितः ।
नेति नेति श्रुतिर्ब्रूयादनृतं पाञ्चभौतिकम् ।।

tattvamasyādivākyena svātmā hi pratipāditaḥ /
neti neti śrutirbrūyādanṛtaṁ pāñcabhautikam //


नेति = न + इति means नहीं है इतना that is beyond description. That means the God can not be defined in words.